Declension table of ?vedaviplāvaka

Deva

MasculineSingularDualPlural
Nominativevedaviplāvakaḥ vedaviplāvakau vedaviplāvakāḥ
Vocativevedaviplāvaka vedaviplāvakau vedaviplāvakāḥ
Accusativevedaviplāvakam vedaviplāvakau vedaviplāvakān
Instrumentalvedaviplāvakena vedaviplāvakābhyām vedaviplāvakaiḥ vedaviplāvakebhiḥ
Dativevedaviplāvakāya vedaviplāvakābhyām vedaviplāvakebhyaḥ
Ablativevedaviplāvakāt vedaviplāvakābhyām vedaviplāvakebhyaḥ
Genitivevedaviplāvakasya vedaviplāvakayoḥ vedaviplāvakānām
Locativevedaviplāvake vedaviplāvakayoḥ vedaviplāvakeṣu

Compound vedaviplāvaka -

Adverb -vedaviplāvakam -vedaviplāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria