Declension table of ?vedavilāsinī

Deva

FeminineSingularDualPlural
Nominativevedavilāsinī vedavilāsinyau vedavilāsinyaḥ
Vocativevedavilāsini vedavilāsinyau vedavilāsinyaḥ
Accusativevedavilāsinīm vedavilāsinyau vedavilāsinīḥ
Instrumentalvedavilāsinyā vedavilāsinībhyām vedavilāsinībhiḥ
Dativevedavilāsinyai vedavilāsinībhyām vedavilāsinībhyaḥ
Ablativevedavilāsinyāḥ vedavilāsinībhyām vedavilāsinībhyaḥ
Genitivevedavilāsinyāḥ vedavilāsinyoḥ vedavilāsinīnām
Locativevedavilāsinyām vedavilāsinyoḥ vedavilāsinīṣu

Compound vedavilāsini - vedavilāsinī -

Adverb -vedavilāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria