Declension table of ?vedavikrayin

Deva

NeuterSingularDualPlural
Nominativevedavikrayi vedavikrayiṇī vedavikrayīṇi
Vocativevedavikrayin vedavikrayi vedavikrayiṇī vedavikrayīṇi
Accusativevedavikrayi vedavikrayiṇī vedavikrayīṇi
Instrumentalvedavikrayiṇā vedavikrayibhyām vedavikrayibhiḥ
Dativevedavikrayiṇe vedavikrayibhyām vedavikrayibhyaḥ
Ablativevedavikrayiṇaḥ vedavikrayibhyām vedavikrayibhyaḥ
Genitivevedavikrayiṇaḥ vedavikrayiṇoḥ vedavikrayiṇām
Locativevedavikrayiṇi vedavikrayiṇoḥ vedavikrayiṣu

Compound vedavikrayi -

Adverb -vedavikrayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria