Declension table of ?vedavikraya

Deva

NeuterSingularDualPlural
Nominativevedavikrayam vedavikraye vedavikrayāṇi
Vocativevedavikraya vedavikraye vedavikrayāṇi
Accusativevedavikrayam vedavikraye vedavikrayāṇi
Instrumentalvedavikrayeṇa vedavikrayābhyām vedavikrayaiḥ
Dativevedavikrayāya vedavikrayābhyām vedavikrayebhyaḥ
Ablativevedavikrayāt vedavikrayābhyām vedavikrayebhyaḥ
Genitivevedavikrayasya vedavikrayayoḥ vedavikrayāṇām
Locativevedavikraye vedavikrayayoḥ vedavikrayeṣu

Compound vedavikraya -

Adverb -vedavikrayam -vedavikrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria