Declension table of ?vedavihita

Deva

NeuterSingularDualPlural
Nominativevedavihitam vedavihite vedavihitāni
Vocativevedavihita vedavihite vedavihitāni
Accusativevedavihitam vedavihite vedavihitāni
Instrumentalvedavihitena vedavihitābhyām vedavihitaiḥ
Dativevedavihitāya vedavihitābhyām vedavihitebhyaḥ
Ablativevedavihitāt vedavihitābhyām vedavihitebhyaḥ
Genitivevedavihitasya vedavihitayoḥ vedavihitānām
Locativevedavihite vedavihitayoḥ vedavihiteṣu

Compound vedavihita -

Adverb -vedavihitam -vedavihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria