Declension table of ?vedavidyāvratasnātā

Deva

FeminineSingularDualPlural
Nominativevedavidyāvratasnātā vedavidyāvratasnāte vedavidyāvratasnātāḥ
Vocativevedavidyāvratasnāte vedavidyāvratasnāte vedavidyāvratasnātāḥ
Accusativevedavidyāvratasnātām vedavidyāvratasnāte vedavidyāvratasnātāḥ
Instrumentalvedavidyāvratasnātayā vedavidyāvratasnātābhyām vedavidyāvratasnātābhiḥ
Dativevedavidyāvratasnātāyai vedavidyāvratasnātābhyām vedavidyāvratasnātābhyaḥ
Ablativevedavidyāvratasnātāyāḥ vedavidyāvratasnātābhyām vedavidyāvratasnātābhyaḥ
Genitivevedavidyāvratasnātāyāḥ vedavidyāvratasnātayoḥ vedavidyāvratasnātānām
Locativevedavidyāvratasnātāyām vedavidyāvratasnātayoḥ vedavidyāvratasnātāsu

Adverb -vedavidyāvratasnātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria