Declension table of ?vedavidyāvratasnāta

Deva

MasculineSingularDualPlural
Nominativevedavidyāvratasnātaḥ vedavidyāvratasnātau vedavidyāvratasnātāḥ
Vocativevedavidyāvratasnāta vedavidyāvratasnātau vedavidyāvratasnātāḥ
Accusativevedavidyāvratasnātam vedavidyāvratasnātau vedavidyāvratasnātān
Instrumentalvedavidyāvratasnātena vedavidyāvratasnātābhyām vedavidyāvratasnātaiḥ vedavidyāvratasnātebhiḥ
Dativevedavidyāvratasnātāya vedavidyāvratasnātābhyām vedavidyāvratasnātebhyaḥ
Ablativevedavidyāvratasnātāt vedavidyāvratasnātābhyām vedavidyāvratasnātebhyaḥ
Genitivevedavidyāvratasnātasya vedavidyāvratasnātayoḥ vedavidyāvratasnātānām
Locativevedavidyāvratasnāte vedavidyāvratasnātayoḥ vedavidyāvratasnāteṣu

Compound vedavidyāvratasnāta -

Adverb -vedavidyāvratasnātam -vedavidyāvratasnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria