Declension table of ?vedavidyāvidā

Deva

FeminineSingularDualPlural
Nominativevedavidyāvidā vedavidyāvide vedavidyāvidāḥ
Vocativevedavidyāvide vedavidyāvide vedavidyāvidāḥ
Accusativevedavidyāvidām vedavidyāvide vedavidyāvidāḥ
Instrumentalvedavidyāvidayā vedavidyāvidābhyām vedavidyāvidābhiḥ
Dativevedavidyāvidāyai vedavidyāvidābhyām vedavidyāvidābhyaḥ
Ablativevedavidyāvidāyāḥ vedavidyāvidābhyām vedavidyāvidābhyaḥ
Genitivevedavidyāvidāyāḥ vedavidyāvidayoḥ vedavidyāvidānām
Locativevedavidyāvidāyām vedavidyāvidayoḥ vedavidyāvidāsu

Adverb -vedavidyāvidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria