Declension table of ?vedavidyāvid

Deva

MasculineSingularDualPlural
Nominativevedavidyāvit vedavidyāvidau vedavidyāvidaḥ
Vocativevedavidyāvit vedavidyāvidau vedavidyāvidaḥ
Accusativevedavidyāvidam vedavidyāvidau vedavidyāvidaḥ
Instrumentalvedavidyāvidā vedavidyāvidbhyām vedavidyāvidbhiḥ
Dativevedavidyāvide vedavidyāvidbhyām vedavidyāvidbhyaḥ
Ablativevedavidyāvidaḥ vedavidyāvidbhyām vedavidyāvidbhyaḥ
Genitivevedavidyāvidaḥ vedavidyāvidoḥ vedavidyāvidām
Locativevedavidyāvidi vedavidyāvidoḥ vedavidyāvitsu

Compound vedavidyāvit -

Adverb -vedavidyāvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria