Declension table of ?vedavidyātmaka

Deva

NeuterSingularDualPlural
Nominativevedavidyātmakam vedavidyātmake vedavidyātmakāni
Vocativevedavidyātmaka vedavidyātmake vedavidyātmakāni
Accusativevedavidyātmakam vedavidyātmake vedavidyātmakāni
Instrumentalvedavidyātmakena vedavidyātmakābhyām vedavidyātmakaiḥ
Dativevedavidyātmakāya vedavidyātmakābhyām vedavidyātmakebhyaḥ
Ablativevedavidyātmakāt vedavidyātmakābhyām vedavidyātmakebhyaḥ
Genitivevedavidyātmakasya vedavidyātmakayoḥ vedavidyātmakānām
Locativevedavidyātmake vedavidyātmakayoḥ vedavidyātmakeṣu

Compound vedavidyātmaka -

Adverb -vedavidyātmakam -vedavidyātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria