Declension table of ?vedavidyātmaka

Deva

MasculineSingularDualPlural
Nominativevedavidyātmakaḥ vedavidyātmakau vedavidyātmakāḥ
Vocativevedavidyātmaka vedavidyātmakau vedavidyātmakāḥ
Accusativevedavidyātmakam vedavidyātmakau vedavidyātmakān
Instrumentalvedavidyātmakena vedavidyātmakābhyām vedavidyātmakaiḥ vedavidyātmakebhiḥ
Dativevedavidyātmakāya vedavidyātmakābhyām vedavidyātmakebhyaḥ
Ablativevedavidyātmakāt vedavidyātmakābhyām vedavidyātmakebhyaḥ
Genitivevedavidyātmakasya vedavidyātmakayoḥ vedavidyātmakānām
Locativevedavidyātmake vedavidyātmakayoḥ vedavidyātmakeṣu

Compound vedavidyātmaka -

Adverb -vedavidyātmakam -vedavidyātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria