Declension table of ?vedavidvas

Deva

NeuterSingularDualPlural
Nominativevedavidvat vedaviduṣī vedavidvāṃsi
Vocativevedavidvat vedaviduṣī vedavidvāṃsi
Accusativevedavidvat vedaviduṣī vedavidvāṃsi
Instrumentalvedaviduṣā vedavidvadbhyām vedavidvadbhiḥ
Dativevedaviduṣe vedavidvadbhyām vedavidvadbhyaḥ
Ablativevedaviduṣaḥ vedavidvadbhyām vedavidvadbhyaḥ
Genitivevedaviduṣaḥ vedaviduṣoḥ vedaviduṣām
Locativevedaviduṣi vedaviduṣoḥ vedavidvatsu

Compound vedavidvat -

Adverb -vedavidvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria