Declension table of ?vedavidvas

Deva

MasculineSingularDualPlural
Nominativevedavidvān vedavidvāṃsau vedavidvāṃsaḥ
Vocativevedavidvan vedavidvāṃsau vedavidvāṃsaḥ
Accusativevedavidvāṃsam vedavidvāṃsau vedaviduṣaḥ
Instrumentalvedaviduṣā vedavidvadbhyām vedavidvadbhiḥ
Dativevedaviduṣe vedavidvadbhyām vedavidvadbhyaḥ
Ablativevedaviduṣaḥ vedavidvadbhyām vedavidvadbhyaḥ
Genitivevedaviduṣaḥ vedaviduṣoḥ vedaviduṣām
Locativevedaviduṣi vedaviduṣoḥ vedavidvatsu

Compound vedavidvat -

Adverb -vedavidvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria