Declension table of ?vedavidā

Deva

FeminineSingularDualPlural
Nominativevedavidā vedavide vedavidāḥ
Vocativevedavide vedavide vedavidāḥ
Accusativevedavidām vedavide vedavidāḥ
Instrumentalvedavidayā vedavidābhyām vedavidābhiḥ
Dativevedavidāyai vedavidābhyām vedavidābhyaḥ
Ablativevedavidāyāḥ vedavidābhyām vedavidābhyaḥ
Genitivevedavidāyāḥ vedavidayoḥ vedavidānām
Locativevedavidāyām vedavidayoḥ vedavidāsu

Adverb -vedavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria