Declension table of vedavicāra

Deva

MasculineSingularDualPlural
Nominativevedavicāraḥ vedavicārau vedavicārāḥ
Vocativevedavicāra vedavicārau vedavicārāḥ
Accusativevedavicāram vedavicārau vedavicārān
Instrumentalvedavicāreṇa vedavicārābhyām vedavicāraiḥ vedavicārebhiḥ
Dativevedavicārāya vedavicārābhyām vedavicārebhyaḥ
Ablativevedavicārāt vedavicārābhyām vedavicārebhyaḥ
Genitivevedavicārasya vedavicārayoḥ vedavicārāṇām
Locativevedavicāre vedavicārayoḥ vedavicāreṣu

Compound vedavicāra -

Adverb -vedavicāram -vedavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria