Declension table of ?vedavedāntatattvasāreśālagrāmamāhātmya

Deva

NeuterSingularDualPlural
Nominativevedavedāntatattvasāreśālagrāmamāhātmyam vedavedāntatattvasāreśālagrāmamāhātmye vedavedāntatattvasāreśālagrāmamāhātmyāni
Vocativevedavedāntatattvasāreśālagrāmamāhātmya vedavedāntatattvasāreśālagrāmamāhātmye vedavedāntatattvasāreśālagrāmamāhātmyāni
Accusativevedavedāntatattvasāreśālagrāmamāhātmyam vedavedāntatattvasāreśālagrāmamāhātmye vedavedāntatattvasāreśālagrāmamāhātmyāni
Instrumentalvedavedāntatattvasāreśālagrāmamāhātmyena vedavedāntatattvasāreśālagrāmamāhātmyābhyām vedavedāntatattvasāreśālagrāmamāhātmyaiḥ
Dativevedavedāntatattvasāreśālagrāmamāhātmyāya vedavedāntatattvasāreśālagrāmamāhātmyābhyām vedavedāntatattvasāreśālagrāmamāhātmyebhyaḥ
Ablativevedavedāntatattvasāreśālagrāmamāhātmyāt vedavedāntatattvasāreśālagrāmamāhātmyābhyām vedavedāntatattvasāreśālagrāmamāhātmyebhyaḥ
Genitivevedavedāntatattvasāreśālagrāmamāhātmyasya vedavedāntatattvasāreśālagrāmamāhātmyayoḥ vedavedāntatattvasāreśālagrāmamāhātmyānām
Locativevedavedāntatattvasāreśālagrāmamāhātmye vedavedāntatattvasāreśālagrāmamāhātmyayoḥ vedavedāntatattvasāreśālagrāmamāhātmyeṣu

Compound vedavedāntatattvasāreśālagrāmamāhātmya -

Adverb -vedavedāntatattvasāreśālagrāmamāhātmyam -vedavedāntatattvasāreśālagrāmamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria