Declension table of ?vedavedāṅgavigrahinī

Deva

FeminineSingularDualPlural
Nominativevedavedāṅgavigrahinī vedavedāṅgavigrahinyau vedavedāṅgavigrahinyaḥ
Vocativevedavedāṅgavigrahini vedavedāṅgavigrahinyau vedavedāṅgavigrahinyaḥ
Accusativevedavedāṅgavigrahinīm vedavedāṅgavigrahinyau vedavedāṅgavigrahinīḥ
Instrumentalvedavedāṅgavigrahinyā vedavedāṅgavigrahinībhyām vedavedāṅgavigrahinībhiḥ
Dativevedavedāṅgavigrahinyai vedavedāṅgavigrahinībhyām vedavedāṅgavigrahinībhyaḥ
Ablativevedavedāṅgavigrahinyāḥ vedavedāṅgavigrahinībhyām vedavedāṅgavigrahinībhyaḥ
Genitivevedavedāṅgavigrahinyāḥ vedavedāṅgavigrahinyoḥ vedavedāṅgavigrahinīnām
Locativevedavedāṅgavigrahinyām vedavedāṅgavigrahinyoḥ vedavedāṅgavigrahinīṣu

Compound vedavedāṅgavigrahini - vedavedāṅgavigrahinī -

Adverb -vedavedāṅgavigrahini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria