Declension table of ?vedavedāṅgavigrahin

Deva

MasculineSingularDualPlural
Nominativevedavedāṅgavigrahī vedavedāṅgavigrahiṇau vedavedāṅgavigrahiṇaḥ
Vocativevedavedāṅgavigrahin vedavedāṅgavigrahiṇau vedavedāṅgavigrahiṇaḥ
Accusativevedavedāṅgavigrahiṇam vedavedāṅgavigrahiṇau vedavedāṅgavigrahiṇaḥ
Instrumentalvedavedāṅgavigrahiṇā vedavedāṅgavigrahibhyām vedavedāṅgavigrahibhiḥ
Dativevedavedāṅgavigrahiṇe vedavedāṅgavigrahibhyām vedavedāṅgavigrahibhyaḥ
Ablativevedavedāṅgavigrahiṇaḥ vedavedāṅgavigrahibhyām vedavedāṅgavigrahibhyaḥ
Genitivevedavedāṅgavigrahiṇaḥ vedavedāṅgavigrahiṇoḥ vedavedāṅgavigrahiṇām
Locativevedavedāṅgavigrahiṇi vedavedāṅgavigrahiṇoḥ vedavedāṅgavigrahiṣu

Compound vedavedāṅgavigrahi -

Adverb -vedavedāṅgavigrahi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria