Declension table of ?vedavedāṅgavidā

Deva

FeminineSingularDualPlural
Nominativevedavedāṅgavidā vedavedāṅgavide vedavedāṅgavidāḥ
Vocativevedavedāṅgavide vedavedāṅgavide vedavedāṅgavidāḥ
Accusativevedavedāṅgavidām vedavedāṅgavide vedavedāṅgavidāḥ
Instrumentalvedavedāṅgavidayā vedavedāṅgavidābhyām vedavedāṅgavidābhiḥ
Dativevedavedāṅgavidāyai vedavedāṅgavidābhyām vedavedāṅgavidābhyaḥ
Ablativevedavedāṅgavidāyāḥ vedavedāṅgavidābhyām vedavedāṅgavidābhyaḥ
Genitivevedavedāṅgavidāyāḥ vedavedāṅgavidayoḥ vedavedāṅgavidānām
Locativevedavedāṅgavidāyām vedavedāṅgavidayoḥ vedavedāṅgavidāsu

Adverb -vedavedāṅgavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria