Declension table of ?vedavedāṅgavid

Deva

MasculineSingularDualPlural
Nominativevedavedāṅgavit vedavedāṅgavidau vedavedāṅgavidaḥ
Vocativevedavedāṅgavit vedavedāṅgavidau vedavedāṅgavidaḥ
Accusativevedavedāṅgavidam vedavedāṅgavidau vedavedāṅgavidaḥ
Instrumentalvedavedāṅgavidā vedavedāṅgavidbhyām vedavedāṅgavidbhiḥ
Dativevedavedāṅgavide vedavedāṅgavidbhyām vedavedāṅgavidbhyaḥ
Ablativevedavedāṅgavidaḥ vedavedāṅgavidbhyām vedavedāṅgavidbhyaḥ
Genitivevedavedāṅgavidaḥ vedavedāṅgavidoḥ vedavedāṅgavidām
Locativevedavedāṅgavidi vedavedāṅgavidoḥ vedavedāṅgavitsu

Compound vedavedāṅgavit -

Adverb -vedavedāṅgavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria