Declension table of ?vedavedāṅgatattvajñā

Deva

FeminineSingularDualPlural
Nominativevedavedāṅgatattvajñā vedavedāṅgatattvajñe vedavedāṅgatattvajñāḥ
Vocativevedavedāṅgatattvajñe vedavedāṅgatattvajñe vedavedāṅgatattvajñāḥ
Accusativevedavedāṅgatattvajñām vedavedāṅgatattvajñe vedavedāṅgatattvajñāḥ
Instrumentalvedavedāṅgatattvajñayā vedavedāṅgatattvajñābhyām vedavedāṅgatattvajñābhiḥ
Dativevedavedāṅgatattvajñāyai vedavedāṅgatattvajñābhyām vedavedāṅgatattvajñābhyaḥ
Ablativevedavedāṅgatattvajñāyāḥ vedavedāṅgatattvajñābhyām vedavedāṅgatattvajñābhyaḥ
Genitivevedavedāṅgatattvajñāyāḥ vedavedāṅgatattvajñayoḥ vedavedāṅgatattvajñānām
Locativevedavedāṅgatattvajñāyām vedavedāṅgatattvajñayoḥ vedavedāṅgatattvajñāsu

Adverb -vedavedāṅgatattvajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria