Declension table of ?vedavedāṅgatattvajña

Deva

NeuterSingularDualPlural
Nominativevedavedāṅgatattvajñam vedavedāṅgatattvajñe vedavedāṅgatattvajñāni
Vocativevedavedāṅgatattvajña vedavedāṅgatattvajñe vedavedāṅgatattvajñāni
Accusativevedavedāṅgatattvajñam vedavedāṅgatattvajñe vedavedāṅgatattvajñāni
Instrumentalvedavedāṅgatattvajñena vedavedāṅgatattvajñābhyām vedavedāṅgatattvajñaiḥ
Dativevedavedāṅgatattvajñāya vedavedāṅgatattvajñābhyām vedavedāṅgatattvajñebhyaḥ
Ablativevedavedāṅgatattvajñāt vedavedāṅgatattvajñābhyām vedavedāṅgatattvajñebhyaḥ
Genitivevedavedāṅgatattvajñasya vedavedāṅgatattvajñayoḥ vedavedāṅgatattvajñānām
Locativevedavedāṅgatattvajñe vedavedāṅgatattvajñayoḥ vedavedāṅgatattvajñeṣu

Compound vedavedāṅgatattvajña -

Adverb -vedavedāṅgatattvajñam -vedavedāṅgatattvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria