Declension table of ?vedavedāṅgapāragā

Deva

FeminineSingularDualPlural
Nominativevedavedāṅgapāragā vedavedāṅgapārage vedavedāṅgapāragāḥ
Vocativevedavedāṅgapārage vedavedāṅgapārage vedavedāṅgapāragāḥ
Accusativevedavedāṅgapāragām vedavedāṅgapārage vedavedāṅgapāragāḥ
Instrumentalvedavedāṅgapāragayā vedavedāṅgapāragābhyām vedavedāṅgapāragābhiḥ
Dativevedavedāṅgapāragāyai vedavedāṅgapāragābhyām vedavedāṅgapāragābhyaḥ
Ablativevedavedāṅgapāragāyāḥ vedavedāṅgapāragābhyām vedavedāṅgapāragābhyaḥ
Genitivevedavedāṅgapāragāyāḥ vedavedāṅgapāragayoḥ vedavedāṅgapāragāṇām
Locativevedavedāṅgapāragāyām vedavedāṅgapāragayoḥ vedavedāṅgapāragāsu

Adverb -vedavedāṅgapāragam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria