Declension table of ?vedavedāṅgapāraga

Deva

NeuterSingularDualPlural
Nominativevedavedāṅgapāragam vedavedāṅgapārage vedavedāṅgapāragāṇi
Vocativevedavedāṅgapāraga vedavedāṅgapārage vedavedāṅgapāragāṇi
Accusativevedavedāṅgapāragam vedavedāṅgapārage vedavedāṅgapāragāṇi
Instrumentalvedavedāṅgapārageṇa vedavedāṅgapāragābhyām vedavedāṅgapāragaiḥ
Dativevedavedāṅgapāragāya vedavedāṅgapāragābhyām vedavedāṅgapāragebhyaḥ
Ablativevedavedāṅgapāragāt vedavedāṅgapāragābhyām vedavedāṅgapāragebhyaḥ
Genitivevedavedāṅgapāragasya vedavedāṅgapāragayoḥ vedavedāṅgapāragāṇām
Locativevedavedāṅgapārage vedavedāṅgapāragayoḥ vedavedāṅgapārageṣu

Compound vedavedāṅgapāraga -

Adverb -vedavedāṅgapāragam -vedavedāṅgapāragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria