Declension table of ?vedavākya

Deva

NeuterSingularDualPlural
Nominativevedavākyam vedavākye vedavākyāni
Vocativevedavākya vedavākye vedavākyāni
Accusativevedavākyam vedavākye vedavākyāni
Instrumentalvedavākyena vedavākyābhyām vedavākyaiḥ
Dativevedavākyāya vedavākyābhyām vedavākyebhyaḥ
Ablativevedavākyāt vedavākyābhyām vedavākyebhyaḥ
Genitivevedavākyasya vedavākyayoḥ vedavākyānām
Locativevedavākye vedavākyayoḥ vedavākyeṣu

Compound vedavākya -

Adverb -vedavākyam -vedavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria