Declension table of ?vedavāhanā

Deva

FeminineSingularDualPlural
Nominativevedavāhanā vedavāhane vedavāhanāḥ
Vocativevedavāhane vedavāhane vedavāhanāḥ
Accusativevedavāhanām vedavāhane vedavāhanāḥ
Instrumentalvedavāhanayā vedavāhanābhyām vedavāhanābhiḥ
Dativevedavāhanāyai vedavāhanābhyām vedavāhanābhyaḥ
Ablativevedavāhanāyāḥ vedavāhanābhyām vedavāhanābhyaḥ
Genitivevedavāhanāyāḥ vedavāhanayoḥ vedavāhanānām
Locativevedavāhanāyām vedavāhanayoḥ vedavāhanāsu

Adverb -vedavāhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria