Declension table of ?vedavāhana

Deva

NeuterSingularDualPlural
Nominativevedavāhanam vedavāhane vedavāhanāni
Vocativevedavāhana vedavāhane vedavāhanāni
Accusativevedavāhanam vedavāhane vedavāhanāni
Instrumentalvedavāhanena vedavāhanābhyām vedavāhanaiḥ
Dativevedavāhanāya vedavāhanābhyām vedavāhanebhyaḥ
Ablativevedavāhanāt vedavāhanābhyām vedavāhanebhyaḥ
Genitivevedavāhanasya vedavāhanayoḥ vedavāhanānām
Locativevedavāhane vedavāhanayoḥ vedavāhaneṣu

Compound vedavāhana -

Adverb -vedavāhanam -vedavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria