Declension table of ?vedavādinī

Deva

FeminineSingularDualPlural
Nominativevedavādinī vedavādinyau vedavādinyaḥ
Vocativevedavādini vedavādinyau vedavādinyaḥ
Accusativevedavādinīm vedavādinyau vedavādinīḥ
Instrumentalvedavādinyā vedavādinībhyām vedavādinībhiḥ
Dativevedavādinyai vedavādinībhyām vedavādinībhyaḥ
Ablativevedavādinyāḥ vedavādinībhyām vedavādinībhyaḥ
Genitivevedavādinyāḥ vedavādinyoḥ vedavādinīnām
Locativevedavādinyām vedavādinyoḥ vedavādinīṣu

Compound vedavādini - vedavādinī -

Adverb -vedavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria