Declension table of vedavādin

Deva

NeuterSingularDualPlural
Nominativevedavādi vedavādinī vedavādīni
Vocativevedavādin vedavādi vedavādinī vedavādīni
Accusativevedavādi vedavādinī vedavādīni
Instrumentalvedavādinā vedavādibhyām vedavādibhiḥ
Dativevedavādine vedavādibhyām vedavādibhyaḥ
Ablativevedavādinaḥ vedavādibhyām vedavādibhyaḥ
Genitivevedavādinaḥ vedavādinoḥ vedavādinām
Locativevedavādini vedavādinoḥ vedavādiṣu

Compound vedavādi -

Adverb -vedavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria