Declension table of ?vedavādarata

Deva

NeuterSingularDualPlural
Nominativevedavādaratam vedavādarate vedavādaratāni
Vocativevedavādarata vedavādarate vedavādaratāni
Accusativevedavādaratam vedavādarate vedavādaratāni
Instrumentalvedavādaratena vedavādaratābhyām vedavādarataiḥ
Dativevedavādaratāya vedavādaratābhyām vedavādaratebhyaḥ
Ablativevedavādaratāt vedavādaratābhyām vedavādaratebhyaḥ
Genitivevedavādaratasya vedavādaratayoḥ vedavādaratānām
Locativevedavādarate vedavādaratayoḥ vedavādarateṣu

Compound vedavādarata -

Adverb -vedavādaratam -vedavādaratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria