Declension table of ?vedavāda

Deva

MasculineSingularDualPlural
Nominativevedavādaḥ vedavādau vedavādāḥ
Vocativevedavāda vedavādau vedavādāḥ
Accusativevedavādam vedavādau vedavādān
Instrumentalvedavādena vedavādābhyām vedavādaiḥ vedavādebhiḥ
Dativevedavādāya vedavādābhyām vedavādebhyaḥ
Ablativevedavādāt vedavādābhyām vedavādebhyaḥ
Genitivevedavādasya vedavādayoḥ vedavādānām
Locativevedavāde vedavādayoḥ vedavādeṣu

Compound vedavāda -

Adverb -vedavādam -vedavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria