Declension table of ?vedavṛtta

Deva

NeuterSingularDualPlural
Nominativevedavṛttam vedavṛtte vedavṛttāni
Vocativevedavṛtta vedavṛtte vedavṛttāni
Accusativevedavṛttam vedavṛtte vedavṛttāni
Instrumentalvedavṛttena vedavṛttābhyām vedavṛttaiḥ
Dativevedavṛttāya vedavṛttābhyām vedavṛttebhyaḥ
Ablativevedavṛttāt vedavṛttābhyām vedavṛttebhyaḥ
Genitivevedavṛttasya vedavṛttayoḥ vedavṛttānām
Locativevedavṛtte vedavṛttayoḥ vedavṛtteṣu

Compound vedavṛtta -

Adverb -vedavṛttam -vedavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria