Declension table of ?vedavṛddha

Deva

MasculineSingularDualPlural
Nominativevedavṛddhaḥ vedavṛddhau vedavṛddhāḥ
Vocativevedavṛddha vedavṛddhau vedavṛddhāḥ
Accusativevedavṛddham vedavṛddhau vedavṛddhān
Instrumentalvedavṛddhena vedavṛddhābhyām vedavṛddhaiḥ vedavṛddhebhiḥ
Dativevedavṛddhāya vedavṛddhābhyām vedavṛddhebhyaḥ
Ablativevedavṛddhāt vedavṛddhābhyām vedavṛddhebhyaḥ
Genitivevedavṛddhasya vedavṛddhayoḥ vedavṛddhānām
Locativevedavṛddhe vedavṛddhayoḥ vedavṛddheṣu

Compound vedavṛddha -

Adverb -vedavṛddham -vedavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria