Declension table of ?vedatva

Deva

NeuterSingularDualPlural
Nominativevedatvam vedatve vedatvāni
Vocativevedatva vedatve vedatvāni
Accusativevedatvam vedatve vedatvāni
Instrumentalvedatvena vedatvābhyām vedatvaiḥ
Dativevedatvāya vedatvābhyām vedatvebhyaḥ
Ablativevedatvāt vedatvābhyām vedatvebhyaḥ
Genitivevedatvasya vedatvayoḥ vedatvānām
Locativevedatve vedatvayoḥ vedatveṣu

Compound vedatva -

Adverb -vedatvam -vedatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria