Declension table of ?vedatattvārthavidvas

Deva

NeuterSingularDualPlural
Nominativevedatattvārthavidvat vedatattvārthaviduṣī vedatattvārthavidvāṃsi
Vocativevedatattvārthavidvat vedatattvārthaviduṣī vedatattvārthavidvāṃsi
Accusativevedatattvārthavidvat vedatattvārthaviduṣī vedatattvārthavidvāṃsi
Instrumentalvedatattvārthaviduṣā vedatattvārthavidvadbhyām vedatattvārthavidvadbhiḥ
Dativevedatattvārthaviduṣe vedatattvārthavidvadbhyām vedatattvārthavidvadbhyaḥ
Ablativevedatattvārthaviduṣaḥ vedatattvārthavidvadbhyām vedatattvārthavidvadbhyaḥ
Genitivevedatattvārthaviduṣaḥ vedatattvārthaviduṣoḥ vedatattvārthaviduṣām
Locativevedatattvārthaviduṣi vedatattvārthaviduṣoḥ vedatattvārthavidvatsu

Compound vedatattvārthavidvat -

Adverb -vedatattvārthavidvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria