Declension table of ?vedatattvārthavidvas

Deva

MasculineSingularDualPlural
Nominativevedatattvārthavidvān vedatattvārthavidvāṃsau vedatattvārthavidvāṃsaḥ
Vocativevedatattvārthavidvan vedatattvārthavidvāṃsau vedatattvārthavidvāṃsaḥ
Accusativevedatattvārthavidvāṃsam vedatattvārthavidvāṃsau vedatattvārthaviduṣaḥ
Instrumentalvedatattvārthaviduṣā vedatattvārthavidvadbhyām vedatattvārthavidvadbhiḥ
Dativevedatattvārthaviduṣe vedatattvārthavidvadbhyām vedatattvārthavidvadbhyaḥ
Ablativevedatattvārthaviduṣaḥ vedatattvārthavidvadbhyām vedatattvārthavidvadbhyaḥ
Genitivevedatattvārthaviduṣaḥ vedatattvārthaviduṣoḥ vedatattvārthaviduṣām
Locativevedatattvārthaviduṣi vedatattvārthaviduṣoḥ vedatattvārthavidvatsu

Compound vedatattvārthavidvat -

Adverb -vedatattvārthavidvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria