Declension table of ?vedatattvārthavidā

Deva

FeminineSingularDualPlural
Nominativevedatattvārthavidā vedatattvārthavide vedatattvārthavidāḥ
Vocativevedatattvārthavide vedatattvārthavide vedatattvārthavidāḥ
Accusativevedatattvārthavidām vedatattvārthavide vedatattvārthavidāḥ
Instrumentalvedatattvārthavidayā vedatattvārthavidābhyām vedatattvārthavidābhiḥ
Dativevedatattvārthavidāyai vedatattvārthavidābhyām vedatattvārthavidābhyaḥ
Ablativevedatattvārthavidāyāḥ vedatattvārthavidābhyām vedatattvārthavidābhyaḥ
Genitivevedatattvārthavidāyāḥ vedatattvārthavidayoḥ vedatattvārthavidānām
Locativevedatattvārthavidāyām vedatattvārthavidayoḥ vedatattvārthavidāsu

Adverb -vedatattvārthavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria