Declension table of ?vedatātparya

Deva

NeuterSingularDualPlural
Nominativevedatātparyam vedatātparye vedatātparyāṇi
Vocativevedatātparya vedatātparye vedatātparyāṇi
Accusativevedatātparyam vedatātparye vedatātparyāṇi
Instrumentalvedatātparyeṇa vedatātparyābhyām vedatātparyaiḥ
Dativevedatātparyāya vedatātparyābhyām vedatātparyebhyaḥ
Ablativevedatātparyāt vedatātparyābhyām vedatātparyebhyaḥ
Genitivevedatātparyasya vedatātparyayoḥ vedatātparyāṇām
Locativevedatātparye vedatātparyayoḥ vedatātparyeṣu

Compound vedatātparya -

Adverb -vedatātparyam -vedatātparyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria