Declension table of ?vedatā

Deva

FeminineSingularDualPlural
Nominativevedatā vedate vedatāḥ
Vocativevedate vedate vedatāḥ
Accusativevedatām vedate vedatāḥ
Instrumentalvedatayā vedatābhyām vedatābhiḥ
Dativevedatāyai vedatābhyām vedatābhyaḥ
Ablativevedatāyāḥ vedatābhyām vedatābhyaḥ
Genitivevedatāyāḥ vedatayoḥ vedatānām
Locativevedatāyām vedatayoḥ vedatāsu

Adverb -vedatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria