Declension table of ?vedatṛṇa

Deva

NeuterSingularDualPlural
Nominativevedatṛṇam vedatṛṇe vedatṛṇāni
Vocativevedatṛṇa vedatṛṇe vedatṛṇāni
Accusativevedatṛṇam vedatṛṇe vedatṛṇāni
Instrumentalvedatṛṇena vedatṛṇābhyām vedatṛṇaiḥ
Dativevedatṛṇāya vedatṛṇābhyām vedatṛṇebhyaḥ
Ablativevedatṛṇāt vedatṛṇābhyām vedatṛṇebhyaḥ
Genitivevedatṛṇasya vedatṛṇayoḥ vedatṛṇānām
Locativevedatṛṇe vedatṛṇayoḥ vedatṛṇeṣu

Compound vedatṛṇa -

Adverb -vedatṛṇam -vedatṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria