Declension table of ?vedasūtra

Deva

NeuterSingularDualPlural
Nominativevedasūtram vedasūtre vedasūtrāṇi
Vocativevedasūtra vedasūtre vedasūtrāṇi
Accusativevedasūtram vedasūtre vedasūtrāṇi
Instrumentalvedasūtreṇa vedasūtrābhyām vedasūtraiḥ
Dativevedasūtrāya vedasūtrābhyām vedasūtrebhyaḥ
Ablativevedasūtrāt vedasūtrābhyām vedasūtrebhyaḥ
Genitivevedasūtrasya vedasūtrayoḥ vedasūtrāṇām
Locativevedasūtre vedasūtrayoḥ vedasūtreṣu

Compound vedasūtra -

Adverb -vedasūtram -vedasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria