Declension table of ?vedasūktabhāṣya

Deva

NeuterSingularDualPlural
Nominativevedasūktabhāṣyam vedasūktabhāṣye vedasūktabhāṣyāṇi
Vocativevedasūktabhāṣya vedasūktabhāṣye vedasūktabhāṣyāṇi
Accusativevedasūktabhāṣyam vedasūktabhāṣye vedasūktabhāṣyāṇi
Instrumentalvedasūktabhāṣyeṇa vedasūktabhāṣyābhyām vedasūktabhāṣyaiḥ
Dativevedasūktabhāṣyāya vedasūktabhāṣyābhyām vedasūktabhāṣyebhyaḥ
Ablativevedasūktabhāṣyāt vedasūktabhāṣyābhyām vedasūktabhāṣyebhyaḥ
Genitivevedasūktabhāṣyasya vedasūktabhāṣyayoḥ vedasūktabhāṣyāṇām
Locativevedasūktabhāṣye vedasūktabhāṣyayoḥ vedasūktabhāṣyeṣu

Compound vedasūktabhāṣya -

Adverb -vedasūktabhāṣyam -vedasūktabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria