Declension table of ?vedastuti

Deva

FeminineSingularDualPlural
Nominativevedastutiḥ vedastutī vedastutayaḥ
Vocativevedastute vedastutī vedastutayaḥ
Accusativevedastutim vedastutī vedastutīḥ
Instrumentalvedastutyā vedastutibhyām vedastutibhiḥ
Dativevedastutyai vedastutaye vedastutibhyām vedastutibhyaḥ
Ablativevedastutyāḥ vedastuteḥ vedastutibhyām vedastutibhyaḥ
Genitivevedastutyāḥ vedastuteḥ vedastutyoḥ vedastutīnām
Locativevedastutyām vedastutau vedastutyoḥ vedastutiṣu

Compound vedastuti -

Adverb -vedastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria