Declension table of ?vedasparśa

Deva

MasculineSingularDualPlural
Nominativevedasparśaḥ vedasparśau vedasparśāḥ
Vocativevedasparśa vedasparśau vedasparśāḥ
Accusativevedasparśam vedasparśau vedasparśān
Instrumentalvedasparśena vedasparśābhyām vedasparśaiḥ vedasparśebhiḥ
Dativevedasparśāya vedasparśābhyām vedasparśebhyaḥ
Ablativevedasparśāt vedasparśābhyām vedasparśebhyaḥ
Genitivevedasparśasya vedasparśayoḥ vedasparśānām
Locativevedasparśe vedasparśayoḥ vedasparśeṣu

Compound vedasparśa -

Adverb -vedasparśam -vedasparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria