Declension table of ?vedasmṛti

Deva

FeminineSingularDualPlural
Nominativevedasmṛtiḥ vedasmṛtī vedasmṛtayaḥ
Vocativevedasmṛte vedasmṛtī vedasmṛtayaḥ
Accusativevedasmṛtim vedasmṛtī vedasmṛtīḥ
Instrumentalvedasmṛtyā vedasmṛtibhyām vedasmṛtibhiḥ
Dativevedasmṛtyai vedasmṛtaye vedasmṛtibhyām vedasmṛtibhyaḥ
Ablativevedasmṛtyāḥ vedasmṛteḥ vedasmṛtibhyām vedasmṛtibhyaḥ
Genitivevedasmṛtyāḥ vedasmṛteḥ vedasmṛtyoḥ vedasmṛtīnām
Locativevedasmṛtyām vedasmṛtau vedasmṛtyoḥ vedasmṛtiṣu

Compound vedasmṛti -

Adverb -vedasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria