Declension table of ?vedasammita

Deva

MasculineSingularDualPlural
Nominativevedasammitaḥ vedasammitau vedasammitāḥ
Vocativevedasammita vedasammitau vedasammitāḥ
Accusativevedasammitam vedasammitau vedasammitān
Instrumentalvedasammitena vedasammitābhyām vedasammitaiḥ vedasammitebhiḥ
Dativevedasammitāya vedasammitābhyām vedasammitebhyaḥ
Ablativevedasammitāt vedasammitābhyām vedasammitebhyaḥ
Genitivevedasammitasya vedasammitayoḥ vedasammitānām
Locativevedasammite vedasammitayoḥ vedasammiteṣu

Compound vedasammita -

Adverb -vedasammitam -vedasammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria