Declension table of ?vedasāraśivastotra

Deva

NeuterSingularDualPlural
Nominativevedasāraśivastotram vedasāraśivastotre vedasāraśivastotrāṇi
Vocativevedasāraśivastotra vedasāraśivastotre vedasāraśivastotrāṇi
Accusativevedasāraśivastotram vedasāraśivastotre vedasāraśivastotrāṇi
Instrumentalvedasāraśivastotreṇa vedasāraśivastotrābhyām vedasāraśivastotraiḥ
Dativevedasāraśivastotrāya vedasāraśivastotrābhyām vedasāraśivastotrebhyaḥ
Ablativevedasāraśivastotrāt vedasāraśivastotrābhyām vedasāraśivastotrebhyaḥ
Genitivevedasāraśivastotrasya vedasāraśivastotrayoḥ vedasāraśivastotrāṇām
Locativevedasāraśivastotre vedasāraśivastotrayoḥ vedasāraśivastotreṣu

Compound vedasāraśivastotra -

Adverb -vedasāraśivastotram -vedasāraśivastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria