Declension table of ?vedasāraśivastava

Deva

MasculineSingularDualPlural
Nominativevedasāraśivastavaḥ vedasāraśivastavau vedasāraśivastavāḥ
Vocativevedasāraśivastava vedasāraśivastavau vedasāraśivastavāḥ
Accusativevedasāraśivastavam vedasāraśivastavau vedasāraśivastavān
Instrumentalvedasāraśivastavena vedasāraśivastavābhyām vedasāraśivastavaiḥ vedasāraśivastavebhiḥ
Dativevedasāraśivastavāya vedasāraśivastavābhyām vedasāraśivastavebhyaḥ
Ablativevedasāraśivastavāt vedasāraśivastavābhyām vedasāraśivastavebhyaḥ
Genitivevedasāraśivastavasya vedasāraśivastavayoḥ vedasāraśivastavānām
Locativevedasāraśivastave vedasāraśivastavayoḥ vedasāraśivastaveṣu

Compound vedasāraśivastava -

Adverb -vedasāraśivastavam -vedasāraśivastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria