Declension table of ?vedasāra

Deva

MasculineSingularDualPlural
Nominativevedasāraḥ vedasārau vedasārāḥ
Vocativevedasāra vedasārau vedasārāḥ
Accusativevedasāram vedasārau vedasārān
Instrumentalvedasāreṇa vedasārābhyām vedasāraiḥ vedasārebhiḥ
Dativevedasārāya vedasārābhyām vedasārebhyaḥ
Ablativevedasārāt vedasārābhyām vedasārebhyaḥ
Genitivevedasārasya vedasārayoḥ vedasārāṇām
Locativevedasāre vedasārayoḥ vedasāreṣu

Compound vedasāra -

Adverb -vedasāram -vedasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria