Declension table of ?vedasaṃsthitā

Deva

FeminineSingularDualPlural
Nominativevedasaṃsthitā vedasaṃsthite vedasaṃsthitāḥ
Vocativevedasaṃsthite vedasaṃsthite vedasaṃsthitāḥ
Accusativevedasaṃsthitām vedasaṃsthite vedasaṃsthitāḥ
Instrumentalvedasaṃsthitayā vedasaṃsthitābhyām vedasaṃsthitābhiḥ
Dativevedasaṃsthitāyai vedasaṃsthitābhyām vedasaṃsthitābhyaḥ
Ablativevedasaṃsthitāyāḥ vedasaṃsthitābhyām vedasaṃsthitābhyaḥ
Genitivevedasaṃsthitāyāḥ vedasaṃsthitayoḥ vedasaṃsthitānām
Locativevedasaṃsthitāyām vedasaṃsthitayoḥ vedasaṃsthitāsu

Adverb -vedasaṃsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria